Declension table of ?maṇṭhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemaṇṭhiṣyamāṇaḥ maṇṭhiṣyamāṇau maṇṭhiṣyamāṇāḥ
Vocativemaṇṭhiṣyamāṇa maṇṭhiṣyamāṇau maṇṭhiṣyamāṇāḥ
Accusativemaṇṭhiṣyamāṇam maṇṭhiṣyamāṇau maṇṭhiṣyamāṇān
Instrumentalmaṇṭhiṣyamāṇena maṇṭhiṣyamāṇābhyām maṇṭhiṣyamāṇaiḥ maṇṭhiṣyamāṇebhiḥ
Dativemaṇṭhiṣyamāṇāya maṇṭhiṣyamāṇābhyām maṇṭhiṣyamāṇebhyaḥ
Ablativemaṇṭhiṣyamāṇāt maṇṭhiṣyamāṇābhyām maṇṭhiṣyamāṇebhyaḥ
Genitivemaṇṭhiṣyamāṇasya maṇṭhiṣyamāṇayoḥ maṇṭhiṣyamāṇānām
Locativemaṇṭhiṣyamāṇe maṇṭhiṣyamāṇayoḥ maṇṭhiṣyamāṇeṣu

Compound maṇṭhiṣyamāṇa -

Adverb -maṇṭhiṣyamāṇam -maṇṭhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria