Declension table of ?maṇṭhanīyā

Deva

FeminineSingularDualPlural
Nominativemaṇṭhanīyā maṇṭhanīye maṇṭhanīyāḥ
Vocativemaṇṭhanīye maṇṭhanīye maṇṭhanīyāḥ
Accusativemaṇṭhanīyām maṇṭhanīye maṇṭhanīyāḥ
Instrumentalmaṇṭhanīyayā maṇṭhanīyābhyām maṇṭhanīyābhiḥ
Dativemaṇṭhanīyāyai maṇṭhanīyābhyām maṇṭhanīyābhyaḥ
Ablativemaṇṭhanīyāyāḥ maṇṭhanīyābhyām maṇṭhanīyābhyaḥ
Genitivemaṇṭhanīyāyāḥ maṇṭhanīyayoḥ maṇṭhanīyānām
Locativemaṇṭhanīyāyām maṇṭhanīyayoḥ maṇṭhanīyāsu

Adverb -maṇṭhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria