Declension table of ?maṇṭhanīya

Deva

NeuterSingularDualPlural
Nominativemaṇṭhanīyam maṇṭhanīye maṇṭhanīyāni
Vocativemaṇṭhanīya maṇṭhanīye maṇṭhanīyāni
Accusativemaṇṭhanīyam maṇṭhanīye maṇṭhanīyāni
Instrumentalmaṇṭhanīyena maṇṭhanīyābhyām maṇṭhanīyaiḥ
Dativemaṇṭhanīyāya maṇṭhanīyābhyām maṇṭhanīyebhyaḥ
Ablativemaṇṭhanīyāt maṇṭhanīyābhyām maṇṭhanīyebhyaḥ
Genitivemaṇṭhanīyasya maṇṭhanīyayoḥ maṇṭhanīyānām
Locativemaṇṭhanīye maṇṭhanīyayoḥ maṇṭhanīyeṣu

Compound maṇṭhanīya -

Adverb -maṇṭhanīyam -maṇṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria