Declension table of ?maṇṭhamāna

Deva

NeuterSingularDualPlural
Nominativemaṇṭhamānam maṇṭhamāne maṇṭhamānāni
Vocativemaṇṭhamāna maṇṭhamāne maṇṭhamānāni
Accusativemaṇṭhamānam maṇṭhamāne maṇṭhamānāni
Instrumentalmaṇṭhamānena maṇṭhamānābhyām maṇṭhamānaiḥ
Dativemaṇṭhamānāya maṇṭhamānābhyām maṇṭhamānebhyaḥ
Ablativemaṇṭhamānāt maṇṭhamānābhyām maṇṭhamānebhyaḥ
Genitivemaṇṭhamānasya maṇṭhamānayoḥ maṇṭhamānānām
Locativemaṇṭhamāne maṇṭhamānayoḥ maṇṭhamāneṣu

Compound maṇṭhamāna -

Adverb -maṇṭhamānam -maṇṭhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria