सुबन्तावली ?मण्डलकवि

Roma

पुमान्एकद्विबहु
प्रथमामण्डलकविः मण्डलकवी मण्डलकवयः
सम्बोधनम्मण्डलकवे मण्डलकवी मण्डलकवयः
द्वितीयामण्डलकविम् मण्डलकवी मण्डलकवीन्
तृतीयामण्डलकविना मण्डलकविभ्याम् मण्डलकविभिः
चतुर्थीमण्डलकवये मण्डलकविभ्याम् मण्डलकविभ्यः
पञ्चमीमण्डलकवेः मण्डलकविभ्याम् मण्डलकविभ्यः
षष्ठीमण्डलकवेः मण्डलकव्योः मण्डलकवीनाम्
सप्तमीमण्डलकवौ मण्डलकव्योः मण्डलकविषु

समास मण्डलकवि

अव्यय ॰मण्डलकवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria