Declension table of ?mṛkṣayitavyā

Deva

FeminineSingularDualPlural
Nominativemṛkṣayitavyā mṛkṣayitavye mṛkṣayitavyāḥ
Vocativemṛkṣayitavye mṛkṣayitavye mṛkṣayitavyāḥ
Accusativemṛkṣayitavyām mṛkṣayitavye mṛkṣayitavyāḥ
Instrumentalmṛkṣayitavyayā mṛkṣayitavyābhyām mṛkṣayitavyābhiḥ
Dativemṛkṣayitavyāyai mṛkṣayitavyābhyām mṛkṣayitavyābhyaḥ
Ablativemṛkṣayitavyāyāḥ mṛkṣayitavyābhyām mṛkṣayitavyābhyaḥ
Genitivemṛkṣayitavyāyāḥ mṛkṣayitavyayoḥ mṛkṣayitavyānām
Locativemṛkṣayitavyāyām mṛkṣayitavyayoḥ mṛkṣayitavyāsu

Adverb -mṛkṣayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria