Declension table of ?mṛkṣayitavya

Deva

MasculineSingularDualPlural
Nominativemṛkṣayitavyaḥ mṛkṣayitavyau mṛkṣayitavyāḥ
Vocativemṛkṣayitavya mṛkṣayitavyau mṛkṣayitavyāḥ
Accusativemṛkṣayitavyam mṛkṣayitavyau mṛkṣayitavyān
Instrumentalmṛkṣayitavyena mṛkṣayitavyābhyām mṛkṣayitavyaiḥ mṛkṣayitavyebhiḥ
Dativemṛkṣayitavyāya mṛkṣayitavyābhyām mṛkṣayitavyebhyaḥ
Ablativemṛkṣayitavyāt mṛkṣayitavyābhyām mṛkṣayitavyebhyaḥ
Genitivemṛkṣayitavyasya mṛkṣayitavyayoḥ mṛkṣayitavyānām
Locativemṛkṣayitavye mṛkṣayitavyayoḥ mṛkṣayitavyeṣu

Compound mṛkṣayitavya -

Adverb -mṛkṣayitavyam -mṛkṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria