Declension table of ?mṛkṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemṛkṣayiṣyamāṇā mṛkṣayiṣyamāṇe mṛkṣayiṣyamāṇāḥ
Vocativemṛkṣayiṣyamāṇe mṛkṣayiṣyamāṇe mṛkṣayiṣyamāṇāḥ
Accusativemṛkṣayiṣyamāṇām mṛkṣayiṣyamāṇe mṛkṣayiṣyamāṇāḥ
Instrumentalmṛkṣayiṣyamāṇayā mṛkṣayiṣyamāṇābhyām mṛkṣayiṣyamāṇābhiḥ
Dativemṛkṣayiṣyamāṇāyai mṛkṣayiṣyamāṇābhyām mṛkṣayiṣyamāṇābhyaḥ
Ablativemṛkṣayiṣyamāṇāyāḥ mṛkṣayiṣyamāṇābhyām mṛkṣayiṣyamāṇābhyaḥ
Genitivemṛkṣayiṣyamāṇāyāḥ mṛkṣayiṣyamāṇayoḥ mṛkṣayiṣyamāṇānām
Locativemṛkṣayiṣyamāṇāyām mṛkṣayiṣyamāṇayoḥ mṛkṣayiṣyamāṇāsu

Adverb -mṛkṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria