Declension table of ?mṛkṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemṛkṣayiṣyamāṇaḥ mṛkṣayiṣyamāṇau mṛkṣayiṣyamāṇāḥ
Vocativemṛkṣayiṣyamāṇa mṛkṣayiṣyamāṇau mṛkṣayiṣyamāṇāḥ
Accusativemṛkṣayiṣyamāṇam mṛkṣayiṣyamāṇau mṛkṣayiṣyamāṇān
Instrumentalmṛkṣayiṣyamāṇena mṛkṣayiṣyamāṇābhyām mṛkṣayiṣyamāṇaiḥ mṛkṣayiṣyamāṇebhiḥ
Dativemṛkṣayiṣyamāṇāya mṛkṣayiṣyamāṇābhyām mṛkṣayiṣyamāṇebhyaḥ
Ablativemṛkṣayiṣyamāṇāt mṛkṣayiṣyamāṇābhyām mṛkṣayiṣyamāṇebhyaḥ
Genitivemṛkṣayiṣyamāṇasya mṛkṣayiṣyamāṇayoḥ mṛkṣayiṣyamāṇānām
Locativemṛkṣayiṣyamāṇe mṛkṣayiṣyamāṇayoḥ mṛkṣayiṣyamāṇeṣu

Compound mṛkṣayiṣyamāṇa -

Adverb -mṛkṣayiṣyamāṇam -mṛkṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria