Declension table of ?mṛkṣayat

Deva

MasculineSingularDualPlural
Nominativemṛkṣayan mṛkṣayantau mṛkṣayantaḥ
Vocativemṛkṣayan mṛkṣayantau mṛkṣayantaḥ
Accusativemṛkṣayantam mṛkṣayantau mṛkṣayataḥ
Instrumentalmṛkṣayatā mṛkṣayadbhyām mṛkṣayadbhiḥ
Dativemṛkṣayate mṛkṣayadbhyām mṛkṣayadbhyaḥ
Ablativemṛkṣayataḥ mṛkṣayadbhyām mṛkṣayadbhyaḥ
Genitivemṛkṣayataḥ mṛkṣayatoḥ mṛkṣayatām
Locativemṛkṣayati mṛkṣayatoḥ mṛkṣayatsu

Compound mṛkṣayat -

Adverb -mṛkṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria