Declension table of ?mṛkṣayantī

Deva

FeminineSingularDualPlural
Nominativemṛkṣayantī mṛkṣayantyau mṛkṣayantyaḥ
Vocativemṛkṣayanti mṛkṣayantyau mṛkṣayantyaḥ
Accusativemṛkṣayantīm mṛkṣayantyau mṛkṣayantīḥ
Instrumentalmṛkṣayantyā mṛkṣayantībhyām mṛkṣayantībhiḥ
Dativemṛkṣayantyai mṛkṣayantībhyām mṛkṣayantībhyaḥ
Ablativemṛkṣayantyāḥ mṛkṣayantībhyām mṛkṣayantībhyaḥ
Genitivemṛkṣayantyāḥ mṛkṣayantyoḥ mṛkṣayantīnām
Locativemṛkṣayantyām mṛkṣayantyoḥ mṛkṣayantīṣu

Compound mṛkṣayanti - mṛkṣayantī -

Adverb -mṛkṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria