Declension table of ?mṛkṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativemṛkṣayamāṇā mṛkṣayamāṇe mṛkṣayamāṇāḥ
Vocativemṛkṣayamāṇe mṛkṣayamāṇe mṛkṣayamāṇāḥ
Accusativemṛkṣayamāṇām mṛkṣayamāṇe mṛkṣayamāṇāḥ
Instrumentalmṛkṣayamāṇayā mṛkṣayamāṇābhyām mṛkṣayamāṇābhiḥ
Dativemṛkṣayamāṇāyai mṛkṣayamāṇābhyām mṛkṣayamāṇābhyaḥ
Ablativemṛkṣayamāṇāyāḥ mṛkṣayamāṇābhyām mṛkṣayamāṇābhyaḥ
Genitivemṛkṣayamāṇāyāḥ mṛkṣayamāṇayoḥ mṛkṣayamāṇānām
Locativemṛkṣayamāṇāyām mṛkṣayamāṇayoḥ mṛkṣayamāṇāsu

Adverb -mṛkṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria