Declension table of ?mṛkṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativemṛkṣayamāṇam mṛkṣayamāṇe mṛkṣayamāṇāni
Vocativemṛkṣayamāṇa mṛkṣayamāṇe mṛkṣayamāṇāni
Accusativemṛkṣayamāṇam mṛkṣayamāṇe mṛkṣayamāṇāni
Instrumentalmṛkṣayamāṇena mṛkṣayamāṇābhyām mṛkṣayamāṇaiḥ
Dativemṛkṣayamāṇāya mṛkṣayamāṇābhyām mṛkṣayamāṇebhyaḥ
Ablativemṛkṣayamāṇāt mṛkṣayamāṇābhyām mṛkṣayamāṇebhyaḥ
Genitivemṛkṣayamāṇasya mṛkṣayamāṇayoḥ mṛkṣayamāṇānām
Locativemṛkṣayamāṇe mṛkṣayamāṇayoḥ mṛkṣayamāṇeṣu

Compound mṛkṣayamāṇa -

Adverb -mṛkṣayamāṇam -mṛkṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria