Declension table of ?mṛkṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativemṛkṣayamāṇaḥ mṛkṣayamāṇau mṛkṣayamāṇāḥ
Vocativemṛkṣayamāṇa mṛkṣayamāṇau mṛkṣayamāṇāḥ
Accusativemṛkṣayamāṇam mṛkṣayamāṇau mṛkṣayamāṇān
Instrumentalmṛkṣayamāṇena mṛkṣayamāṇābhyām mṛkṣayamāṇaiḥ mṛkṣayamāṇebhiḥ
Dativemṛkṣayamāṇāya mṛkṣayamāṇābhyām mṛkṣayamāṇebhyaḥ
Ablativemṛkṣayamāṇāt mṛkṣayamāṇābhyām mṛkṣayamāṇebhyaḥ
Genitivemṛkṣayamāṇasya mṛkṣayamāṇayoḥ mṛkṣayamāṇānām
Locativemṛkṣayamāṇe mṛkṣayamāṇayoḥ mṛkṣayamāṇeṣu

Compound mṛkṣayamāṇa -

Adverb -mṛkṣayamāṇam -mṛkṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria