Declension table of ?lūṣita

Deva

MasculineSingularDualPlural
Nominativelūṣitaḥ lūṣitau lūṣitāḥ
Vocativelūṣita lūṣitau lūṣitāḥ
Accusativelūṣitam lūṣitau lūṣitān
Instrumentallūṣitena lūṣitābhyām lūṣitaiḥ lūṣitebhiḥ
Dativelūṣitāya lūṣitābhyām lūṣitebhyaḥ
Ablativelūṣitāt lūṣitābhyām lūṣitebhyaḥ
Genitivelūṣitasya lūṣitayoḥ lūṣitānām
Locativelūṣite lūṣitayoḥ lūṣiteṣu

Compound lūṣita -

Adverb -lūṣitam -lūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria