सुबन्तावली ?लुलिताकुलकेशान्ता

Roma

स्त्रीएकद्विबहु
प्रथमालुलिताकुलकेशान्ता लुलिताकुलकेशान्ते लुलिताकुलकेशान्ताः
सम्बोधनम्लुलिताकुलकेशान्ते लुलिताकुलकेशान्ते लुलिताकुलकेशान्ताः
द्वितीयालुलिताकुलकेशान्ताम् लुलिताकुलकेशान्ते लुलिताकुलकेशान्ताः
तृतीयालुलिताकुलकेशान्तया लुलिताकुलकेशान्ताभ्याम् लुलिताकुलकेशान्ताभिः
चतुर्थीलुलिताकुलकेशान्तायै लुलिताकुलकेशान्ताभ्याम् लुलिताकुलकेशान्ताभ्यः
पञ्चमीलुलिताकुलकेशान्तायाः लुलिताकुलकेशान्ताभ्याम् लुलिताकुलकेशान्ताभ्यः
षष्ठीलुलिताकुलकेशान्तायाः लुलिताकुलकेशान्तयोः लुलिताकुलकेशान्तानाम्
सप्तमीलुलिताकुलकेशान्तायाम् लुलिताकुलकेशान्तयोः लुलिताकुलकेशान्तासु

अव्यय ॰लुलिताकुलकेशान्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria