सुबन्तावली ?लुलिताकुलकेशान्त

Roma

नपुंसकम्एकद्विबहु
प्रथमालुलिताकुलकेशान्तम् लुलिताकुलकेशान्ते लुलिताकुलकेशान्तानि
सम्बोधनम्लुलिताकुलकेशान्त लुलिताकुलकेशान्ते लुलिताकुलकेशान्तानि
द्वितीयालुलिताकुलकेशान्तम् लुलिताकुलकेशान्ते लुलिताकुलकेशान्तानि
तृतीयालुलिताकुलकेशान्तेन लुलिताकुलकेशान्ताभ्याम् लुलिताकुलकेशान्तैः
चतुर्थीलुलिताकुलकेशान्ताय लुलिताकुलकेशान्ताभ्याम् लुलिताकुलकेशान्तेभ्यः
पञ्चमीलुलिताकुलकेशान्तात् लुलिताकुलकेशान्ताभ्याम् लुलिताकुलकेशान्तेभ्यः
षष्ठीलुलिताकुलकेशान्तस्य लुलिताकुलकेशान्तयोः लुलिताकुलकेशान्तानाम्
सप्तमीलुलिताकुलकेशान्ते लुलिताकुलकेशान्तयोः लुलिताकुलकेशान्तेषु

समास लुलिताकुलकेशान्त

अव्यय ॰लुलिताकुलकेशान्तम् ॰लुलिताकुलकेशान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria