सुबन्तावली ?लुब्धजना

Roma

स्त्रीएकद्विबहु
प्रथमालुब्धजना लुब्धजने लुब्धजनाः
सम्बोधनम्लुब्धजने लुब्धजने लुब्धजनाः
द्वितीयालुब्धजनाम् लुब्धजने लुब्धजनाः
तृतीयालुब्धजनया लुब्धजनाभ्याम् लुब्धजनाभिः
चतुर्थीलुब्धजनायै लुब्धजनाभ्याम् लुब्धजनाभ्यः
पञ्चमीलुब्धजनायाः लुब्धजनाभ्याम् लुब्धजनाभ्यः
षष्ठीलुब्धजनायाः लुब्धजनयोः लुब्धजनानाम्
सप्तमीलुब्धजनायाम् लुब्धजनयोः लुब्धजनासु

अव्यय ॰लुब्धजनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria