Declension table of ?luṭyat

Deva

MasculineSingularDualPlural
Nominativeluṭyan luṭyantau luṭyantaḥ
Vocativeluṭyan luṭyantau luṭyantaḥ
Accusativeluṭyantam luṭyantau luṭyataḥ
Instrumentalluṭyatā luṭyadbhyām luṭyadbhiḥ
Dativeluṭyate luṭyadbhyām luṭyadbhyaḥ
Ablativeluṭyataḥ luṭyadbhyām luṭyadbhyaḥ
Genitiveluṭyataḥ luṭyatoḥ luṭyatām
Locativeluṭyati luṭyatoḥ luṭyatsu

Compound luṭyat -

Adverb -luṭyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria