Declension table of ?luṇṭitavya

Deva

MasculineSingularDualPlural
Nominativeluṇṭitavyaḥ luṇṭitavyau luṇṭitavyāḥ
Vocativeluṇṭitavya luṇṭitavyau luṇṭitavyāḥ
Accusativeluṇṭitavyam luṇṭitavyau luṇṭitavyān
Instrumentalluṇṭitavyena luṇṭitavyābhyām luṇṭitavyaiḥ luṇṭitavyebhiḥ
Dativeluṇṭitavyāya luṇṭitavyābhyām luṇṭitavyebhyaḥ
Ablativeluṇṭitavyāt luṇṭitavyābhyām luṇṭitavyebhyaḥ
Genitiveluṇṭitavyasya luṇṭitavyayoḥ luṇṭitavyānām
Locativeluṇṭitavye luṇṭitavyayoḥ luṇṭitavyeṣu

Compound luṇṭitavya -

Adverb -luṇṭitavyam -luṇṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria