Declension table of ?luṇṭhyamāna

Deva

MasculineSingularDualPlural
Nominativeluṇṭhyamānaḥ luṇṭhyamānau luṇṭhyamānāḥ
Vocativeluṇṭhyamāna luṇṭhyamānau luṇṭhyamānāḥ
Accusativeluṇṭhyamānam luṇṭhyamānau luṇṭhyamānān
Instrumentalluṇṭhyamānena luṇṭhyamānābhyām luṇṭhyamānaiḥ luṇṭhyamānebhiḥ
Dativeluṇṭhyamānāya luṇṭhyamānābhyām luṇṭhyamānebhyaḥ
Ablativeluṇṭhyamānāt luṇṭhyamānābhyām luṇṭhyamānebhyaḥ
Genitiveluṇṭhyamānasya luṇṭhyamānayoḥ luṇṭhyamānānām
Locativeluṇṭhyamāne luṇṭhyamānayoḥ luṇṭhyamāneṣu

Compound luṇṭhyamāna -

Adverb -luṇṭhyamānam -luṇṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria