Declension table of ?luṇṭhitavya

Deva

MasculineSingularDualPlural
Nominativeluṇṭhitavyaḥ luṇṭhitavyau luṇṭhitavyāḥ
Vocativeluṇṭhitavya luṇṭhitavyau luṇṭhitavyāḥ
Accusativeluṇṭhitavyam luṇṭhitavyau luṇṭhitavyān
Instrumentalluṇṭhitavyena luṇṭhitavyābhyām luṇṭhitavyaiḥ luṇṭhitavyebhiḥ
Dativeluṇṭhitavyāya luṇṭhitavyābhyām luṇṭhitavyebhyaḥ
Ablativeluṇṭhitavyāt luṇṭhitavyābhyām luṇṭhitavyebhyaḥ
Genitiveluṇṭhitavyasya luṇṭhitavyayoḥ luṇṭhitavyānām
Locativeluṇṭhitavye luṇṭhitavyayoḥ luṇṭhitavyeṣu

Compound luṇṭhitavya -

Adverb -luṇṭhitavyam -luṇṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria