Declension table of ?luṇṭhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeluṇṭhiṣyantī luṇṭhiṣyantyau luṇṭhiṣyantyaḥ
Vocativeluṇṭhiṣyanti luṇṭhiṣyantyau luṇṭhiṣyantyaḥ
Accusativeluṇṭhiṣyantīm luṇṭhiṣyantyau luṇṭhiṣyantīḥ
Instrumentalluṇṭhiṣyantyā luṇṭhiṣyantībhyām luṇṭhiṣyantībhiḥ
Dativeluṇṭhiṣyantyai luṇṭhiṣyantībhyām luṇṭhiṣyantībhyaḥ
Ablativeluṇṭhiṣyantyāḥ luṇṭhiṣyantībhyām luṇṭhiṣyantībhyaḥ
Genitiveluṇṭhiṣyantyāḥ luṇṭhiṣyantyoḥ luṇṭhiṣyantīnām
Locativeluṇṭhiṣyantyām luṇṭhiṣyantyoḥ luṇṭhiṣyantīṣu

Compound luṇṭhiṣyanti - luṇṭhiṣyantī -

Adverb -luṇṭhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria