Declension table of ?luṇṭhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeluṇṭhayiṣyamāṇā luṇṭhayiṣyamāṇe luṇṭhayiṣyamāṇāḥ
Vocativeluṇṭhayiṣyamāṇe luṇṭhayiṣyamāṇe luṇṭhayiṣyamāṇāḥ
Accusativeluṇṭhayiṣyamāṇām luṇṭhayiṣyamāṇe luṇṭhayiṣyamāṇāḥ
Instrumentalluṇṭhayiṣyamāṇayā luṇṭhayiṣyamāṇābhyām luṇṭhayiṣyamāṇābhiḥ
Dativeluṇṭhayiṣyamāṇāyai luṇṭhayiṣyamāṇābhyām luṇṭhayiṣyamāṇābhyaḥ
Ablativeluṇṭhayiṣyamāṇāyāḥ luṇṭhayiṣyamāṇābhyām luṇṭhayiṣyamāṇābhyaḥ
Genitiveluṇṭhayiṣyamāṇāyāḥ luṇṭhayiṣyamāṇayoḥ luṇṭhayiṣyamāṇānām
Locativeluṇṭhayiṣyamāṇāyām luṇṭhayiṣyamāṇayoḥ luṇṭhayiṣyamāṇāsu

Adverb -luṇṭhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria