Declension table of ?luṇṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativeluṇṭayiṣyan luṇṭayiṣyantau luṇṭayiṣyantaḥ
Vocativeluṇṭayiṣyan luṇṭayiṣyantau luṇṭayiṣyantaḥ
Accusativeluṇṭayiṣyantam luṇṭayiṣyantau luṇṭayiṣyataḥ
Instrumentalluṇṭayiṣyatā luṇṭayiṣyadbhyām luṇṭayiṣyadbhiḥ
Dativeluṇṭayiṣyate luṇṭayiṣyadbhyām luṇṭayiṣyadbhyaḥ
Ablativeluṇṭayiṣyataḥ luṇṭayiṣyadbhyām luṇṭayiṣyadbhyaḥ
Genitiveluṇṭayiṣyataḥ luṇṭayiṣyatoḥ luṇṭayiṣyatām
Locativeluṇṭayiṣyati luṇṭayiṣyatoḥ luṇṭayiṣyatsu

Compound luṇṭayiṣyat -

Adverb -luṇṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria