Declension table of ?luṇṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeluṇṭayiṣyamāṇaḥ luṇṭayiṣyamāṇau luṇṭayiṣyamāṇāḥ
Vocativeluṇṭayiṣyamāṇa luṇṭayiṣyamāṇau luṇṭayiṣyamāṇāḥ
Accusativeluṇṭayiṣyamāṇam luṇṭayiṣyamāṇau luṇṭayiṣyamāṇān
Instrumentalluṇṭayiṣyamāṇena luṇṭayiṣyamāṇābhyām luṇṭayiṣyamāṇaiḥ luṇṭayiṣyamāṇebhiḥ
Dativeluṇṭayiṣyamāṇāya luṇṭayiṣyamāṇābhyām luṇṭayiṣyamāṇebhyaḥ
Ablativeluṇṭayiṣyamāṇāt luṇṭayiṣyamāṇābhyām luṇṭayiṣyamāṇebhyaḥ
Genitiveluṇṭayiṣyamāṇasya luṇṭayiṣyamāṇayoḥ luṇṭayiṣyamāṇānām
Locativeluṇṭayiṣyamāṇe luṇṭayiṣyamāṇayoḥ luṇṭayiṣyamāṇeṣu

Compound luṇṭayiṣyamāṇa -

Adverb -luṇṭayiṣyamāṇam -luṇṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria