Declension table of ?luṇṭayantī

Deva

FeminineSingularDualPlural
Nominativeluṇṭayantī luṇṭayantyau luṇṭayantyaḥ
Vocativeluṇṭayanti luṇṭayantyau luṇṭayantyaḥ
Accusativeluṇṭayantīm luṇṭayantyau luṇṭayantīḥ
Instrumentalluṇṭayantyā luṇṭayantībhyām luṇṭayantībhiḥ
Dativeluṇṭayantyai luṇṭayantībhyām luṇṭayantībhyaḥ
Ablativeluṇṭayantyāḥ luṇṭayantībhyām luṇṭayantībhyaḥ
Genitiveluṇṭayantyāḥ luṇṭayantyoḥ luṇṭayantīnām
Locativeluṇṭayantyām luṇṭayantyoḥ luṇṭayantīṣu

Compound luṇṭayanti - luṇṭayantī -

Adverb -luṇṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria