Declension table of ?luṇṭayamāna

Deva

MasculineSingularDualPlural
Nominativeluṇṭayamānaḥ luṇṭayamānau luṇṭayamānāḥ
Vocativeluṇṭayamāna luṇṭayamānau luṇṭayamānāḥ
Accusativeluṇṭayamānam luṇṭayamānau luṇṭayamānān
Instrumentalluṇṭayamānena luṇṭayamānābhyām luṇṭayamānaiḥ luṇṭayamānebhiḥ
Dativeluṇṭayamānāya luṇṭayamānābhyām luṇṭayamānebhyaḥ
Ablativeluṇṭayamānāt luṇṭayamānābhyām luṇṭayamānebhyaḥ
Genitiveluṇṭayamānasya luṇṭayamānayoḥ luṇṭayamānānām
Locativeluṇṭayamāne luṇṭayamānayoḥ luṇṭayamāneṣu

Compound luṇṭayamāna -

Adverb -luṇṭayamānam -luṇṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria