Declension table of ?luḍyamāna

Deva

NeuterSingularDualPlural
Nominativeluḍyamānam luḍyamāne luḍyamānāni
Vocativeluḍyamāna luḍyamāne luḍyamānāni
Accusativeluḍyamānam luḍyamāne luḍyamānāni
Instrumentalluḍyamānena luḍyamānābhyām luḍyamānaiḥ
Dativeluḍyamānāya luḍyamānābhyām luḍyamānebhyaḥ
Ablativeluḍyamānāt luḍyamānābhyām luḍyamānebhyaḥ
Genitiveluḍyamānasya luḍyamānayoḥ luḍyamānānām
Locativeluḍyamāne luḍyamānayoḥ luḍyamāneṣu

Compound luḍyamāna -

Adverb -luḍyamānam -luḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria