Declension table of ?luḍyamāna

Deva

MasculineSingularDualPlural
Nominativeluḍyamānaḥ luḍyamānau luḍyamānāḥ
Vocativeluḍyamāna luḍyamānau luḍyamānāḥ
Accusativeluḍyamānam luḍyamānau luḍyamānān
Instrumentalluḍyamānena luḍyamānābhyām luḍyamānaiḥ luḍyamānebhiḥ
Dativeluḍyamānāya luḍyamānābhyām luḍyamānebhyaḥ
Ablativeluḍyamānāt luḍyamānābhyām luḍyamānebhyaḥ
Genitiveluḍyamānasya luḍyamānayoḥ luḍyamānānām
Locativeluḍyamāne luḍyamānayoḥ luḍyamāneṣu

Compound luḍyamāna -

Adverb -luḍyamānam -luḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria