Declension table of ?luḍitavyā

Deva

FeminineSingularDualPlural
Nominativeluḍitavyā luḍitavye luḍitavyāḥ
Vocativeluḍitavye luḍitavye luḍitavyāḥ
Accusativeluḍitavyām luḍitavye luḍitavyāḥ
Instrumentalluḍitavyayā luḍitavyābhyām luḍitavyābhiḥ
Dativeluḍitavyāyai luḍitavyābhyām luḍitavyābhyaḥ
Ablativeluḍitavyāyāḥ luḍitavyābhyām luḍitavyābhyaḥ
Genitiveluḍitavyāyāḥ luḍitavyayoḥ luḍitavyānām
Locativeluḍitavyāyām luḍitavyayoḥ luḍitavyāsu

Adverb -luḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria