Declension table of ?luḍitavya

Deva

NeuterSingularDualPlural
Nominativeluḍitavyam luḍitavye luḍitavyāni
Vocativeluḍitavya luḍitavye luḍitavyāni
Accusativeluḍitavyam luḍitavye luḍitavyāni
Instrumentalluḍitavyena luḍitavyābhyām luḍitavyaiḥ
Dativeluḍitavyāya luḍitavyābhyām luḍitavyebhyaḥ
Ablativeluḍitavyāt luḍitavyābhyām luḍitavyebhyaḥ
Genitiveluḍitavyasya luḍitavyayoḥ luḍitavyānām
Locativeluḍitavye luḍitavyayoḥ luḍitavyeṣu

Compound luḍitavya -

Adverb -luḍitavyam -luḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria