Declension table of ?luḍitavya

Deva

MasculineSingularDualPlural
Nominativeluḍitavyaḥ luḍitavyau luḍitavyāḥ
Vocativeluḍitavya luḍitavyau luḍitavyāḥ
Accusativeluḍitavyam luḍitavyau luḍitavyān
Instrumentalluḍitavyena luḍitavyābhyām luḍitavyaiḥ luḍitavyebhiḥ
Dativeluḍitavyāya luḍitavyābhyām luḍitavyebhyaḥ
Ablativeluḍitavyāt luḍitavyābhyām luḍitavyebhyaḥ
Genitiveluḍitavyasya luḍitavyayoḥ luḍitavyānām
Locativeluḍitavye luḍitavyayoḥ luḍitavyeṣu

Compound luḍitavya -

Adverb -luḍitavyam -luḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria