Declension table of ?luḍiṣyat

Deva

MasculineSingularDualPlural
Nominativeluḍiṣyan luḍiṣyantau luḍiṣyantaḥ
Vocativeluḍiṣyan luḍiṣyantau luḍiṣyantaḥ
Accusativeluḍiṣyantam luḍiṣyantau luḍiṣyataḥ
Instrumentalluḍiṣyatā luḍiṣyadbhyām luḍiṣyadbhiḥ
Dativeluḍiṣyate luḍiṣyadbhyām luḍiṣyadbhyaḥ
Ablativeluḍiṣyataḥ luḍiṣyadbhyām luḍiṣyadbhyaḥ
Genitiveluḍiṣyataḥ luḍiṣyatoḥ luḍiṣyatām
Locativeluḍiṣyati luḍiṣyatoḥ luḍiṣyatsu

Compound luḍiṣyat -

Adverb -luḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria