Declension table of ?luḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeluḍiṣyamāṇā luḍiṣyamāṇe luḍiṣyamāṇāḥ
Vocativeluḍiṣyamāṇe luḍiṣyamāṇe luḍiṣyamāṇāḥ
Accusativeluḍiṣyamāṇām luḍiṣyamāṇe luḍiṣyamāṇāḥ
Instrumentalluḍiṣyamāṇayā luḍiṣyamāṇābhyām luḍiṣyamāṇābhiḥ
Dativeluḍiṣyamāṇāyai luḍiṣyamāṇābhyām luḍiṣyamāṇābhyaḥ
Ablativeluḍiṣyamāṇāyāḥ luḍiṣyamāṇābhyām luḍiṣyamāṇābhyaḥ
Genitiveluḍiṣyamāṇāyāḥ luḍiṣyamāṇayoḥ luḍiṣyamāṇānām
Locativeluḍiṣyamāṇāyām luḍiṣyamāṇayoḥ luḍiṣyamāṇāsu

Adverb -luḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria