Declension table of ?lolūyavatī

Deva

FeminineSingularDualPlural
Nominativelolūyavatī lolūyavatyau lolūyavatyaḥ
Vocativelolūyavati lolūyavatyau lolūyavatyaḥ
Accusativelolūyavatīm lolūyavatyau lolūyavatīḥ
Instrumentallolūyavatyā lolūyavatībhyām lolūyavatībhiḥ
Dativelolūyavatyai lolūyavatībhyām lolūyavatībhyaḥ
Ablativelolūyavatyāḥ lolūyavatībhyām lolūyavatībhyaḥ
Genitivelolūyavatyāḥ lolūyavatyoḥ lolūyavatīnām
Locativelolūyavatyām lolūyavatyoḥ lolūyavatīṣu

Compound lolūyavati - lolūyavatī -

Adverb -lolūyavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria