सुबन्तावली ?लोकविश्रुति

Roma

स्त्रीएकद्विबहु
प्रथमालोकविश्रुतिः लोकविश्रुती लोकविश्रुतयः
सम्बोधनम्लोकविश्रुते लोकविश्रुती लोकविश्रुतयः
द्वितीयालोकविश्रुतिम् लोकविश्रुती लोकविश्रुतीः
तृतीयालोकविश्रुत्या लोकविश्रुतिभ्याम् लोकविश्रुतिभिः
चतुर्थीलोकविश्रुत्यै लोकविश्रुतये लोकविश्रुतिभ्याम् लोकविश्रुतिभ्यः
पञ्चमीलोकविश्रुत्याः लोकविश्रुतेः लोकविश्रुतिभ्याम् लोकविश्रुतिभ्यः
षष्ठीलोकविश्रुत्याः लोकविश्रुतेः लोकविश्रुत्योः लोकविश्रुतीनाम्
सप्तमीलोकविश्रुत्याम् लोकविश्रुतौ लोकविश्रुत्योः लोकविश्रुतिषु

समास लोकविश्रुति

अव्यय ॰लोकविश्रुति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria