सुबन्तावली ?लोकनाथचक्रवर्तिन्

Roma

पुमान्एकद्विबहु
प्रथमालोकनाथचक्रवर्ती लोकनाथचक्रवर्तिनौ लोकनाथचक्रवर्तिनः
सम्बोधनम्लोकनाथचक्रवर्तिन् लोकनाथचक्रवर्तिनौ लोकनाथचक्रवर्तिनः
द्वितीयालोकनाथचक्रवर्तिनम् लोकनाथचक्रवर्तिनौ लोकनाथचक्रवर्तिनः
तृतीयालोकनाथचक्रवर्तिना लोकनाथचक्रवर्तिभ्याम् लोकनाथचक्रवर्तिभिः
चतुर्थीलोकनाथचक्रवर्तिने लोकनाथचक्रवर्तिभ्याम् लोकनाथचक्रवर्तिभ्यः
पञ्चमीलोकनाथचक्रवर्तिनः लोकनाथचक्रवर्तिभ्याम् लोकनाथचक्रवर्तिभ्यः
षष्ठीलोकनाथचक्रवर्तिनः लोकनाथचक्रवर्तिनोः लोकनाथचक्रवर्तिनाम्
सप्तमीलोकनाथचक्रवर्तिनि लोकनाथचक्रवर्तिनोः लोकनाथचक्रवर्तिषु

समास लोकनाथचक्रवर्ति

अव्यय ॰लोकनाथचक्रवर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria