सुबन्तावली ?लोहितालङ्कृत

Roma

पुमान्एकद्विबहु
प्रथमालोहितालङ्कृतः लोहितालङ्कृतौ लोहितालङ्कृताः
सम्बोधनम्लोहितालङ्कृत लोहितालङ्कृतौ लोहितालङ्कृताः
द्वितीयालोहितालङ्कृतम् लोहितालङ्कृतौ लोहितालङ्कृतान्
तृतीयालोहितालङ्कृतेन लोहितालङ्कृताभ्याम् लोहितालङ्कृतैः लोहितालङ्कृतेभिः
चतुर्थीलोहितालङ्कृताय लोहितालङ्कृताभ्याम् लोहितालङ्कृतेभ्यः
पञ्चमीलोहितालङ्कृतात् लोहितालङ्कृताभ्याम् लोहितालङ्कृतेभ्यः
षष्ठीलोहितालङ्कृतस्य लोहितालङ्कृतयोः लोहितालङ्कृतानाम्
सप्तमीलोहितालङ्कृते लोहितालङ्कृतयोः लोहितालङ्कृतेषु

समास लोहितालङ्कृत

अव्यय ॰लोहितालङ्कृतम् ॰लोहितालङ्कृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria