Declension table of ?loṭitavya

Deva

MasculineSingularDualPlural
Nominativeloṭitavyaḥ loṭitavyau loṭitavyāḥ
Vocativeloṭitavya loṭitavyau loṭitavyāḥ
Accusativeloṭitavyam loṭitavyau loṭitavyān
Instrumentalloṭitavyena loṭitavyābhyām loṭitavyaiḥ loṭitavyebhiḥ
Dativeloṭitavyāya loṭitavyābhyām loṭitavyebhyaḥ
Ablativeloṭitavyāt loṭitavyābhyām loṭitavyebhyaḥ
Genitiveloṭitavyasya loṭitavyayoḥ loṭitavyānām
Locativeloṭitavye loṭitavyayoḥ loṭitavyeṣu

Compound loṭitavya -

Adverb -loṭitavyam -loṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria