Declension table of ?loṭiṣyat

Deva

MasculineSingularDualPlural
Nominativeloṭiṣyan loṭiṣyantau loṭiṣyantaḥ
Vocativeloṭiṣyan loṭiṣyantau loṭiṣyantaḥ
Accusativeloṭiṣyantam loṭiṣyantau loṭiṣyataḥ
Instrumentalloṭiṣyatā loṭiṣyadbhyām loṭiṣyadbhiḥ
Dativeloṭiṣyate loṭiṣyadbhyām loṭiṣyadbhyaḥ
Ablativeloṭiṣyataḥ loṭiṣyadbhyām loṭiṣyadbhyaḥ
Genitiveloṭiṣyataḥ loṭiṣyatoḥ loṭiṣyatām
Locativeloṭiṣyati loṭiṣyatoḥ loṭiṣyatsu

Compound loṭiṣyat -

Adverb -loṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria