Declension table of ?lilikhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelilikhiṣyamāṇā lilikhiṣyamāṇe lilikhiṣyamāṇāḥ
Vocativelilikhiṣyamāṇe lilikhiṣyamāṇe lilikhiṣyamāṇāḥ
Accusativelilikhiṣyamāṇām lilikhiṣyamāṇe lilikhiṣyamāṇāḥ
Instrumentallilikhiṣyamāṇayā lilikhiṣyamāṇābhyām lilikhiṣyamāṇābhiḥ
Dativelilikhiṣyamāṇāyai lilikhiṣyamāṇābhyām lilikhiṣyamāṇābhyaḥ
Ablativelilikhiṣyamāṇāyāḥ lilikhiṣyamāṇābhyām lilikhiṣyamāṇābhyaḥ
Genitivelilikhiṣyamāṇāyāḥ lilikhiṣyamāṇayoḥ lilikhiṣyamāṇānām
Locativelilikhiṣyamāṇāyām lilikhiṣyamāṇayoḥ lilikhiṣyamāṇāsu

Adverb -lilikhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria