Declension table of ?lilaṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelilaṣiṣyamāṇam lilaṣiṣyamāṇe lilaṣiṣyamāṇāni
Vocativelilaṣiṣyamāṇa lilaṣiṣyamāṇe lilaṣiṣyamāṇāni
Accusativelilaṣiṣyamāṇam lilaṣiṣyamāṇe lilaṣiṣyamāṇāni
Instrumentallilaṣiṣyamāṇena lilaṣiṣyamāṇābhyām lilaṣiṣyamāṇaiḥ
Dativelilaṣiṣyamāṇāya lilaṣiṣyamāṇābhyām lilaṣiṣyamāṇebhyaḥ
Ablativelilaṣiṣyamāṇāt lilaṣiṣyamāṇābhyām lilaṣiṣyamāṇebhyaḥ
Genitivelilaṣiṣyamāṇasya lilaṣiṣyamāṇayoḥ lilaṣiṣyamāṇānām
Locativelilaṣiṣyamāṇe lilaṣiṣyamāṇayoḥ lilaṣiṣyamāṇeṣu

Compound lilaṣiṣyamāṇa -

Adverb -lilaṣiṣyamāṇam -lilaṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria