Declension table of ?liṅgavatī

Deva

FeminineSingularDualPlural
Nominativeliṅgavatī liṅgavatyau liṅgavatyaḥ
Vocativeliṅgavati liṅgavatyau liṅgavatyaḥ
Accusativeliṅgavatīm liṅgavatyau liṅgavatīḥ
Instrumentalliṅgavatyā liṅgavatībhyām liṅgavatībhiḥ
Dativeliṅgavatyai liṅgavatībhyām liṅgavatībhyaḥ
Ablativeliṅgavatyāḥ liṅgavatībhyām liṅgavatībhyaḥ
Genitiveliṅgavatyāḥ liṅgavatyoḥ liṅgavatīnām
Locativeliṅgavatyām liṅgavatyoḥ liṅgavatīṣu

Compound liṅgavati - liṅgavatī -

Adverb -liṅgavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria