Declension table of ?lepiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelepiṣyamāṇā lepiṣyamāṇe lepiṣyamāṇāḥ
Vocativelepiṣyamāṇe lepiṣyamāṇe lepiṣyamāṇāḥ
Accusativelepiṣyamāṇām lepiṣyamāṇe lepiṣyamāṇāḥ
Instrumentallepiṣyamāṇayā lepiṣyamāṇābhyām lepiṣyamāṇābhiḥ
Dativelepiṣyamāṇāyai lepiṣyamāṇābhyām lepiṣyamāṇābhyaḥ
Ablativelepiṣyamāṇāyāḥ lepiṣyamāṇābhyām lepiṣyamāṇābhyaḥ
Genitivelepiṣyamāṇāyāḥ lepiṣyamāṇayoḥ lepiṣyamāṇānām
Locativelepiṣyamāṇāyām lepiṣyamāṇayoḥ lepiṣyamāṇāsu

Adverb -lepiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria