Declension table of ?lelāyiṣyat

Deva

NeuterSingularDualPlural
Nominativelelāyiṣyat lelāyiṣyantī lelāyiṣyatī lelāyiṣyanti
Vocativelelāyiṣyat lelāyiṣyantī lelāyiṣyatī lelāyiṣyanti
Accusativelelāyiṣyat lelāyiṣyantī lelāyiṣyatī lelāyiṣyanti
Instrumentallelāyiṣyatā lelāyiṣyadbhyām lelāyiṣyadbhiḥ
Dativelelāyiṣyate lelāyiṣyadbhyām lelāyiṣyadbhyaḥ
Ablativelelāyiṣyataḥ lelāyiṣyadbhyām lelāyiṣyadbhyaḥ
Genitivelelāyiṣyataḥ lelāyiṣyatoḥ lelāyiṣyatām
Locativelelāyiṣyati lelāyiṣyatoḥ lelāyiṣyatsu

Adverb -lelāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria