सुबन्तावली ?लेखकप्रमाद

Roma

पुमान्एकद्विबहु
प्रथमालेखकप्रमादः लेखकप्रमादौ लेखकप्रमादाः
सम्बोधनम्लेखकप्रमाद लेखकप्रमादौ लेखकप्रमादाः
द्वितीयालेखकप्रमादम् लेखकप्रमादौ लेखकप्रमादान्
तृतीयालेखकप्रमादेन लेखकप्रमादाभ्याम् लेखकप्रमादैः लेखकप्रमादेभिः
चतुर्थीलेखकप्रमादाय लेखकप्रमादाभ्याम् लेखकप्रमादेभ्यः
पञ्चमीलेखकप्रमादात् लेखकप्रमादाभ्याम् लेखकप्रमादेभ्यः
षष्ठीलेखकप्रमादस्य लेखकप्रमादयोः लेखकप्रमादानाम्
सप्तमीलेखकप्रमादे लेखकप्रमादयोः लेखकप्रमादेषु

समास लेखकप्रमाद

अव्यय ॰लेखकप्रमादम् ॰लेखकप्रमादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria