सुबन्तावली ?लेखाभ्रुम्मन्य

Roma

पुमान्एकद्विबहु
प्रथमालेखाभ्रुम्मन्यः लेखाभ्रुम्मन्यौ लेखाभ्रुम्मन्याः
सम्बोधनम्लेखाभ्रुम्मन्य लेखाभ्रुम्मन्यौ लेखाभ्रुम्मन्याः
द्वितीयालेखाभ्रुम्मन्यम् लेखाभ्रुम्मन्यौ लेखाभ्रुम्मन्यान्
तृतीयालेखाभ्रुम्मन्येन लेखाभ्रुम्मन्याभ्याम् लेखाभ्रुम्मन्यैः लेखाभ्रुम्मन्येभिः
चतुर्थीलेखाभ्रुम्मन्याय लेखाभ्रुम्मन्याभ्याम् लेखाभ्रुम्मन्येभ्यः
पञ्चमीलेखाभ्रुम्मन्यात् लेखाभ्रुम्मन्याभ्याम् लेखाभ्रुम्मन्येभ्यः
षष्ठीलेखाभ्रुम्मन्यस्य लेखाभ्रुम्मन्ययोः लेखाभ्रुम्मन्यानाम्
सप्तमीलेखाभ्रुम्मन्ये लेखाभ्रुम्मन्ययोः लेखाभ्रुम्मन्येषु

समास लेखाभ्रुम्मन्य

अव्यय ॰लेखाभ्रुम्मन्यम् ॰लेखाभ्रुम्मन्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria