Declension table of ?lehayantī

Deva

FeminineSingularDualPlural
Nominativelehayantī lehayantyau lehayantyaḥ
Vocativelehayanti lehayantyau lehayantyaḥ
Accusativelehayantīm lehayantyau lehayantīḥ
Instrumentallehayantyā lehayantībhyām lehayantībhiḥ
Dativelehayantyai lehayantībhyām lehayantībhyaḥ
Ablativelehayantyāḥ lehayantībhyām lehayantībhyaḥ
Genitivelehayantyāḥ lehayantyoḥ lehayantīnām
Locativelehayantyām lehayantyoḥ lehayantīṣu

Compound lehayanti - lehayantī -

Adverb -lehayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria