सुबन्तावली ?लौहाभिसारिकाप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमालौहाभिसारिकाप्रयोगः लौहाभिसारिकाप्रयोगौ लौहाभिसारिकाप्रयोगाः
सम्बोधनम्लौहाभिसारिकाप्रयोग लौहाभिसारिकाप्रयोगौ लौहाभिसारिकाप्रयोगाः
द्वितीयालौहाभिसारिकाप्रयोगम् लौहाभिसारिकाप्रयोगौ लौहाभिसारिकाप्रयोगान्
तृतीयालौहाभिसारिकाप्रयोगेण लौहाभिसारिकाप्रयोगाभ्याम् लौहाभिसारिकाप्रयोगैः लौहाभिसारिकाप्रयोगेभिः
चतुर्थीलौहाभिसारिकाप्रयोगाय लौहाभिसारिकाप्रयोगाभ्याम् लौहाभिसारिकाप्रयोगेभ्यः
पञ्चमीलौहाभिसारिकाप्रयोगात् लौहाभिसारिकाप्रयोगाभ्याम् लौहाभिसारिकाप्रयोगेभ्यः
षष्ठीलौहाभिसारिकाप्रयोगस्य लौहाभिसारिकाप्रयोगयोः लौहाभिसारिकाप्रयोगाणाम्
सप्तमीलौहाभिसारिकाप्रयोगे लौहाभिसारिकाप्रयोगयोः लौहाभिसारिकाप्रयोगेषु

समास लौहाभिसारिकाप्रयोग

अव्यय ॰लौहाभिसारिकाप्रयोगम् ॰लौहाभिसारिकाप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria